Go To Mantra

यो य॒ज्ञस्य॑ प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः । तमाहु॑तं नशीमहि ॥

English Transliteration

yo yajñasya prasādhanas tantur deveṣv ātataḥ | tam āhutaṁ naśīmahi ||

Pad Path

यः । य॒ज्ञस्य॑ । प्र॒ऽसाध॑नः । तन्तुः॑ । दे॒वेषु॑ । आऽत॑तः । तम् । आऽहु॑तम् । न॒शी॒म॒हि॒ ॥ १०.५७.२

Rigveda » Mandal:10» Sukta:57» Mantra:2 | Ashtak:8» Adhyay:1» Varga:19» Mantra:2 | Mandal:10» Anuvak:4» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (यः) जो (यज्ञस्य साधनः-तन्तुः) अध्यात्मयज्ञ का साधक क्रम अर्थात् श्रवण, मनन, निदिध्यासन और साक्षात्कार है (देवेषु-आततः) मुमुक्षु जनों में परिपूर्ण होता है-आचरित होता है (तम्-आहुतं प्र नशीमहि) उस ही प्रसिद्ध को हम प्राप्त हों  ॥२॥
Connotation: - अध्यात्मयज्ञ के साधन श्रवण, मनन और निदिध्यासन तथा साक्षात्कार को आचरण में लाना चाहिए  ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (यः) यः खलु (यज्ञस्य साधनः-तन्तुः) अध्यात्मयज्ञस्य साधकः क्रमः श्रवणमनननिदिध्यासनसाक्षात्काररूपः (देवेषु-आततः) मुमुक्षुषु परिपूर्णो भवति आचरितो भवति (तम्-आहुतं प्र नशीमहि) तमेव प्रसिद्धं प्राप्नुयाम  ॥२॥